Original

ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् ।सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः ।न हि यज्ञसमं किंचित्त्रिषु लोकेषु विद्यते ॥ ५१ ॥

Segmented

ऋषयः तम् प्रशंसन्ति साधु च एतत् असंशयम् सर्वथा सर्व-वर्णैः हि यष्टव्यम् इति निश्चयः न हि यज्ञ-समम् किंचित् त्रिषु लोकेषु विद्यते

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
साधु साधु pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i
सर्वथा सर्वथा pos=i
सर्व सर्व pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हि हि pos=i
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
यज्ञ यज्ञ pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat