Original

केषु विश्वसितव्यं स्याद्राज्ञां कस्यांचिदापदि ।कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह ॥ ५ ॥

Segmented

केषु विश्वसितव्यम् स्याद् राज्ञाम् कस्यांचिद् आपदि कुतो वा आत्मा दृढो रक्ष्यः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
केषु pos=n,g=m,c=7,n=p
विश्वसितव्यम् विश्वस् pos=va,g=n,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
कुतो कुतस् pos=i
वा वा pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दृढो दृढ pos=a,g=m,c=1,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s