Original

तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः ।द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ॥ ४९ ॥

Segmented

तानि यः संविजानाति ज्ञान-निश्चय-निश्चितः द्विजातिः श्रद्धया उपेतः स यष्टुम् पुरुषो ऽर्हति

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
संविजानाति संविज्ञा pos=v,p=3,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
निश्चय निश्चय pos=n,comp=y
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
यष्टुम् यज् pos=vi
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat