Original

यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् ।बहूनि यज्ञरूपाणि नानाकर्मफलानि च ॥ ४८ ॥

Segmented

यत् स्कन्नम् अस्य तत् पूर्वम् यद् अ स्कन्नम् तद् उत्तरम् बहूनि यज्ञ-रूपाणि नाना कर्म-फलानि च

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
pos=i
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
नाना नाना pos=i
कर्म कर्मन् pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
pos=i