Original

उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः ।वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ॥ ४७ ॥

Segmented

उदिते ऽनुदिते वा अपि श्रद्दधानो जित-इन्द्रियः वह्निम् जुहोति धर्मेण श्रद्धा वै कारणम् महत्

Analysis

Word Lemma Parse
उदिते उदि pos=va,g=m,c=7,n=s,f=part
ऽनुदिते अनुदित pos=a,g=m,c=7,n=s
वा वा pos=i
अपि अपि pos=i
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
वह्निम् वह्नि pos=n,g=m,c=2,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
वै वै pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s