Original

अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः ।वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ॥ ४६ ॥

Segmented

अत्र गाथा यज्ञ-गीताः कीर्तयन्ति पुराविदः वैखानसानाम् राज-इन्द्र मुनीनाम् यष्टुम् इच्छताम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
गीताः गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
वैखानसानाम् वैखानस pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
यष्टुम् यज् pos=vi
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part