Original

तस्माद्वर्णा ऋजवो जातिधर्माः संसृज्यन्ते तस्य विपाक एषः ।एकं साम यजुरेकमृगेका विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः ॥ ४५ ॥

Segmented

तस्माद् वर्णा ऋजवो जाति-धर्माः संसृज्यन्ते तस्य विपाक एषः एकम् साम यजुः एकम् ऋग् एका विप्रः च एकः अनिश्चयः तेषु दृष्टः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वर्णा वर्ण pos=n,g=m,c=1,n=p
ऋजवो ऋजु pos=a,g=m,c=1,n=p
जाति जाति pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
संसृज्यन्ते संसृज् pos=v,p=3,n=p,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
विपाक विपाक pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
साम सामन् pos=n,g=n,c=1,n=s
यजुः यजुस् pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
ऋग् ऋच् pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
अनिश्चयः अनिश्चय pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part