Original

स्वं दैवतं ब्राह्मणाः स्वेन नित्यं परान्वर्णानयजन्नेवमासीत् ।आरोचिता नः सुमहान्स धर्मः सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः ॥ ४४ ॥

Segmented

स्वम् दैवतम् ब्राह्मणाः स्वेन नित्यम् परान् वर्णान् अयजन्न् एवम् आसीत् आरोचिता नः सु महान् स धर्मः सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
दैवतम् दैवत pos=n,g=n,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
स्वेन स्व pos=a,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
परान् पर pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
अयजन्न् यज् pos=v,p=3,n=p,l=lan
एवम् एवम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
आरोचिता आरोचितृ pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part