Original

यज्ञो मनीषया तात सर्ववर्णेषु भारत ।नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः ।तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ॥ ४३ ॥

Segmented

यज्ञो मनीषया तात सर्व-वर्णेषु भारत न अस्य यज्ञ-हणः देवा ईहन्ते न इतरे जनाः तस्मात् सर्वेषु वर्णेषु श्रद्धा-यज्ञः विधीयते

Analysis

Word Lemma Parse
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
मनीषया मनीषा pos=n,g=f,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
हणः हन् pos=a,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ईहन्ते ईह् pos=v,p=3,n=p,l=lat
pos=i
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
श्रद्धा श्रद्धा pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat