Original

ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः ।अनृग्यजुरसामा तु प्राजापत्य उपद्रवः ॥ ४२ ॥

Segmented

ऋच्-यजुः-साम-विद् पूज्यो नित्यम् स्याद् देव-वत् द्विजः अनृच्-यजुः असामा तु प्राजापत्य उपद्रवः

Analysis

Word Lemma Parse
ऋच् ऋच् pos=n,comp=y
यजुः यजुस् pos=n,comp=y
साम सामन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
पूज्यो पूजय् pos=va,g=m,c=1,n=s,f=krtya
नित्यम् नित्यम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
देव देव pos=n,comp=y
वत् वत् pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
अनृच् अनृच् pos=a,comp=y
यजुः यजुस् pos=n,g=m,c=1,n=s
असामा असामन् pos=a,g=m,c=1,n=s
तु तु pos=i
प्राजापत्य प्राजापत्य pos=a,g=m,c=1,n=s
उपद्रवः उपद्रव pos=n,g=m,c=1,n=s