Original

संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः ।देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् ।तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ॥ ४१ ॥

Segmented

संसृष्टा ब्राह्मणैः एव त्रिषु वर्णेषु सृष्टयः देवानाम् अपि ये देवा यद् ब्रूयुः ते परम् हि तत् तस्माद् वर्णैः सर्व-यज्ञाः संसृज्यन्ते न काम्यया

Analysis

Word Lemma Parse
संसृष्टा संसृज् pos=va,g=f,c=1,n=p,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
एव एव pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
सृष्टयः सृष्टि pos=n,g=f,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
वर्णैः वर्ण pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
संसृज्यन्ते संसृज् pos=v,p=3,n=p,l=lat
pos=i
काम्यया काम्या pos=n,g=f,c=3,n=s