Original

कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा ।ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ॥ ४ ॥

Segmented

कोशम् दण्डम् च दुर्गम् च सहायान् मन्त्रिणः तथा ऋत्विज्-पुरोहित-आचार्यान् कीदृशान् वर्जयेत् नृपः

Analysis

Word Lemma Parse
कोशम् कोश pos=n,g=m,c=2,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
pos=i
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
pos=i
सहायान् सहाय pos=n,g=m,c=2,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
तथा तथा pos=i
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
कीदृशान् कीदृश pos=a,g=m,c=2,n=p
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s