Original

अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते ।दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ॥ ३९ ॥

Segmented

अतो हि सर्व-वर्णानाम् श्रद्धा-यज्ञः विधीयते दैवतम् हि महा-श्रद्धा पवित्रम् यजताम् च यत्

Analysis

Word Lemma Parse
अतो अतस् pos=i
हि हि pos=i
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
श्रद्धा श्रद्धा pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
दैवतम् दैवत pos=n,g=n,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
यजताम् यज् pos=va,g=m,c=6,n=p,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s