Original

शूद्रः पैजवनो नाम सहस्राणां शतं ददौ ।ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ॥ ३८ ॥

Segmented

शूद्रः पैजवनो नाम सहस्राणाम् शतम् ददौ ऐन्द्राग्नेन विधानेन दक्षिणाम् इति नः श्रुतम्

Analysis

Word Lemma Parse
शूद्रः शूद्र pos=n,g=m,c=1,n=s
पैजवनो पैजवन pos=n,g=m,c=1,n=s
नाम नाम pos=i
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ऐन्द्राग्नेन ऐन्द्राग्न pos=a,g=n,c=3,n=s
विधानेन विधान pos=n,g=n,c=3,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part