Original

ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् ।पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥ ३७ ॥

Segmented

ताभ्याम् शूद्रः पाकयज्ञैः यजेत व्रतवान् स्वयम् पूर्ण-पात्र-मयीम् आहुः पाकयज्ञस्य दक्षिणाम्

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
शूद्रः शूद्र pos=n,g=m,c=1,n=s
पाकयज्ञैः पाकयज्ञ pos=n,g=m,c=3,n=p
यजेत यज् pos=v,p=3,n=s,l=vidhilin
व्रतवान् व्रतवत् pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
पूर्ण पृ pos=va,comp=y,f=part
पात्र पात्र pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पाकयज्ञस्य पाकयज्ञ pos=n,g=m,c=6,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s