Original

उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत ।स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते ॥ ३६ ॥

Segmented

उक्तवान् त्रयाणाम् वर्णानाम् यज्ञः त्रय्या एव भारत स्वाहाकार-नमस्कारौ मन्त्रः शूद्रे विधीयते

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
त्रय्या त्रयी pos=n,g=f,c=3,n=s
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
स्वाहाकार स्वाहाकार pos=n,comp=y
नमस्कारौ नमस्कार pos=n,g=m,c=1,n=d
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
शूद्रे शूद्र pos=n,g=m,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat