Original

शूद्रेण च न हातव्यो भर्ता कस्यांचिदापदि ।अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ।न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ ॥ ३५ ॥

Segmented

शूद्रेण च न हातव्यो भर्ता कस्यांचिद् आपदि अतिरेकेण भर्तव्यो भर्ता द्रव्य-परिक्षये न हि स्वम् अस्ति शूद्रस्य भर्तृ-हृ-धनः हि असौ

Analysis

Word Lemma Parse
शूद्रेण शूद्र pos=n,g=m,c=3,n=s
pos=i
pos=i
हातव्यो हा pos=va,g=m,c=1,n=s,f=krtya
भर्ता भर्तृ pos=n,g=m,c=1,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
अतिरेकेण अतिरेक pos=n,g=m,c=3,n=s
भर्तव्यो भृ pos=va,g=m,c=1,n=s,f=krtya
भर्ता भर्तृ pos=n,g=m,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
परिक्षये परिक्षय pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
स्वम् स्व pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
भर्तृ भर्तृ pos=n,comp=y
हृ हृ pos=va,comp=y,f=krtya
धनः धन pos=n,g=m,c=1,n=s
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s