Original

यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् ।कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः ।देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ ॥ ३४ ॥

Segmented

यः च कश्चिद् द्विजातीनाम् शूद्रः शुश्रूषुः आव्रजेत् कल्प्याम् तस्य तु तेन आहुः वृत्तिम् धर्म-विदः जनाः देयः पिण्डो अन् अपेताय भर्तव्यौ वृद्ध-दुर्बलौ

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
शूद्रः शूद्र pos=n,g=m,c=1,n=s
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin
कल्प्याम् क्ᄆप् pos=va,g=f,c=2,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
तेन तेन pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
देयः दा pos=va,g=m,c=1,n=s,f=krtya
पिण्डो पिण्ड pos=n,g=m,c=1,n=s
अन् अन् pos=i
अपेताय अपे pos=va,g=m,c=4,n=s,f=part
भर्तव्यौ भृ pos=va,g=m,c=1,n=d,f=krtya
वृद्ध वृद्ध pos=a,comp=y
दुर्बलौ दुर्बल pos=a,g=m,c=1,n=d