Original

अधार्याणि विशीर्णानि वसनानि द्विजातिभिः ।शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् ॥ ३३ ॥

Segmented

अधार्याणि विशीर्णानि वसनानि द्विजातिभिः शूद्राय एव विधेयानि तस्य धर्म-धनम् हि तत्

Analysis

Word Lemma Parse
अधार्याणि अधार्य pos=a,g=n,c=1,n=p
विशीर्णानि विशृ pos=va,g=n,c=1,n=p,f=part
वसनानि वसन pos=n,g=n,c=1,n=p
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
शूद्राय शूद्र pos=n,g=m,c=4,n=s
एव एव pos=i
विधेयानि विधा pos=va,g=n,c=1,n=p,f=krtya
तस्य तद् pos=n,g=n,c=6,n=s
धर्म धर्म pos=n,comp=y
धनम् धन pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s