Original

तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ॥ ३१ ॥

Segmented

तस्य वृत्तिम् प्रवक्ष्यामि यत् च तस्य उपजीवनम् अवश्य-भर्तव्यः हि वर्णानाम् शूद्र उच्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
अवश्य अवश्य pos=a,comp=y
भर्तव्यः भृ pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
शूद्र शूद्र pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat