Original

पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः ।राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ॥ ३० ॥

Segmented

पापीयान् हि धनम् लब्ध्वा वशे कुर्याद् गरीयसः राज्ञा वा समनुज्ञातः कामम् कुर्वीत धार्मिकः

Analysis

Word Lemma Parse
पापीयान् पापीयस् pos=a,g=m,c=1,n=s
हि हि pos=i
धनम् धन pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
वशे वश pos=n,g=m,c=7,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
गरीयसः गरीयस् pos=a,g=m,c=2,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
वा वा pos=i
समनुज्ञातः समनुज्ञा pos=va,g=m,c=1,n=s,f=part
कामम् काम pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s