Original

केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते ।केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ॥ ३ ॥

Segmented

केन स्विद् वर्धते राष्ट्रम् राजा केन विवर्धते केन पौराः च भृत्याः च वर्धन्ते भरत-ऋषभ

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
स्विद् स्विद् pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
केन pos=n,g=m,c=3,n=s
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
भृत्याः भृत्य pos=n,g=m,c=1,n=p
pos=i
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s