Original

शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः ।संचयांश्च न कुर्वीत जातु शूद्रः कथंचन ॥ २९ ॥

Segmented

शूद्र एतान् परिचरेत् त्रीन् वर्णान् अनसूयकः संचयान् च न कुर्वीत जातु शूद्रः कथंचन

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,g=m,c=1,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
परिचरेत् परिचर् pos=v,p=3,n=s,l=vidhilin
त्रीन् त्रि pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
संचयान् संचय pos=n,g=m,c=2,n=p
pos=i
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
शूद्रः शूद्र pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i