Original

तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते ।तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ॥ २८ ॥

Segmented

तस्मात् शूद्रस्य वर्णानाम् परिचर्या विधीयते तेषाम् शुश्रूषणात् च एव महत् सुखम् अवाप्नुयात्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
परिचर्या परिचर्या pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
शुश्रूषणात् शुश्रूषण pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
महत् महत् pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin