Original

शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत ।प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥ २७ ॥

Segmented

शूद्रस्य अपि हि यो धर्मः तम् ते वक्ष्यामि भारत प्रजापतिः हि वर्णानाम् दासम् शूद्रम् अकल्पयत्

Analysis

Word Lemma Parse
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
हि हि pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
दासम् दास pos=n,g=m,c=2,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan