Original

न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ २६ ॥

Segmented

न च वैश्यस्य कामः स्यात् न रक्षेयम् पशून् इति वैश्ये च इः न अन्येन रक्षितव्याः कथंचन

Analysis

Word Lemma Parse
pos=i
pos=i
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
रक्षेयम् रक्ष् pos=v,p=1,n=s,l=vidhilin
पशून् पशु pos=n,g=m,c=2,n=p
इति इति pos=i
वैश्ये वैश्य pos=n,g=m,c=7,n=s
pos=i
इः इष् pos=va,g=m,c=7,n=s,f=part
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
रक्षितव्याः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
कथंचन कथंचन pos=i