Original

लये च सप्तमो भागस्तथा शृङ्गे कला खुरे ।सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः ॥ २५ ॥

Segmented

लये च सप्तमो भागः तथा शृङ्गे कला खुरे सस्यस्य सर्व-बीजानाम् एषा सांवत्सरी भृतिः

Analysis

Word Lemma Parse
लये लय pos=n,g=m,c=7,n=s
pos=i
सप्तमो सप्तम pos=a,g=m,c=1,n=s
भागः भाग pos=n,g=m,c=1,n=s
तथा तथा pos=i
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
कला कला pos=n,g=f,c=1,n=s
खुरे खुर pos=n,g=n,c=7,n=s
सस्यस्य सस्य pos=n,g=n,c=6,n=s
सर्व सर्व pos=n,comp=y
बीजानाम् बीज pos=n,g=n,c=6,n=p
एषा एतद् pos=n,g=f,c=1,n=s
सांवत्सरी सांवत्सर pos=a,g=f,c=1,n=s
भृतिः भृति pos=n,g=f,c=1,n=s