Original

तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ॥ २४ ॥

Segmented

तस्य वृत्तिम् प्रवक्ष्यामि यत् च तस्य उपजीवनम् षण्णाम् एकाम् पिबेद् धेनुम् शतात् च मिथुनम् हरेत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
षण्णाम् षष् pos=n,g=m,c=6,n=p
एकाम् एक pos=n,g=f,c=2,n=s
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
धेनुम् धेनु pos=n,g=f,c=2,n=s
शतात् शत pos=n,g=n,c=5,n=s
pos=i
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin