Original

प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् ।ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ २३ ॥

Segmented

प्रजापतिः हि वैश्याय सृष्ट्वा परिददे पशून् ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
हि हि pos=i
वैश्याय वैश्य pos=n,g=m,c=4,n=s
सृष्ट्वा सृज् pos=vi
परिददे परिदा pos=v,p=3,n=s,l=lit
पशून् पशु pos=n,g=m,c=2,n=p
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
pos=i
राज्ञे राजन् pos=n,g=m,c=4,n=s
pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
परिददे परिदा pos=v,p=3,n=s,l=lit
प्रजाः प्रजा pos=n,g=f,c=2,n=p