Original

पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह ।विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् ।रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ॥ २२ ॥

Segmented

पितृ-वत् पालयेद् वैश्यो युक्तः सर्व-पशून् इह विकर्म तद् भवेद् अन्यत् कर्म यद् यत् समाचरेत् रक्षया स हि तेषाम् वै महत् सुखम् अवाप्नुयात्

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
पालयेद् पालय् pos=v,p=3,n=s,l=vidhilin
वैश्यो वैश्य pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पशून् पशु pos=n,g=m,c=2,n=p
इह इह pos=i
विकर्म विकर्मन् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
रक्षया रक्षा pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
महत् महत् pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin