Original

वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत ।दानमध्ययनं यज्ञः शौचेन धनसंचयः ॥ २१ ॥

Segmented

वैश्यस्य अपि इह यो धर्मः तम् ते वक्ष्यामि भारत दानम् अध्ययनम् यज्ञः शौचेन धन-संचयः

Analysis

Word Lemma Parse
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
अपि अपि pos=i
इह इह pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
दानम् दान pos=n,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
शौचेन शौच pos=n,g=n,c=3,n=s
धन धन pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s