Original

परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् ।कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ॥ २० ॥

Segmented

परिनिष्ठित-कार्यः स्यात् नृपतिः परिपालनात् कुर्याद् अन्यत् न वा कुर्याद् ऐन्द्रो राजन्य उच्यते

Analysis

Word Lemma Parse
परिनिष्ठित परिनिष्ठा pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नृपतिः नृपति pos=n,g=m,c=1,n=s
परिपालनात् परिपालन pos=n,g=n,c=5,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
वा वा pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
ऐन्द्रो ऐन्द्र pos=a,g=m,c=1,n=s
राजन्य राजन्य pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat