Original

के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् ।चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ॥ २ ॥

Segmented

के धर्माः सर्व-वर्णानाम् चातुर्वर्ण्यस्य के पृथक् चतुर्णाम् आश्रमाणाम् च राज-धर्माः च के मताः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
धर्माः धर्म pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
के pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
pos=i
राज राजन् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
के pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part