Original

स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः ।धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् ॥ १९ ॥

Segmented

स्वेषु धर्मेषु अवस्थाप्य प्रजाः सर्वा महीपतिः धर्मेण सर्व-कृत्यानि सम-निष्ठा कारयेत्

Analysis

Word Lemma Parse
स्वेषु स्व pos=a,g=m,c=7,n=p
धर्मेषु धर्म pos=n,g=m,c=7,n=p
अवस्थाप्य अवस्थापय् pos=vi
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
महीपतिः महीपति pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
सम सम pos=n,comp=y
निष्ठा निष्ठा pos=n,g=n,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin