Original

वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः ।नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात् ॥ १७ ॥

Segmented

वधम् हि क्षत्रबन्धूनाम् धर्मम् आहुः प्रधानतः न अस्य कृत्यतमम् किंचिद् अन्यद् दस्यु-निबर्हणात्

Analysis

Word Lemma Parse
वधम् वध pos=n,g=m,c=2,n=s
हि हि pos=i
क्षत्रबन्धूनाम् क्षत्रबन्धु pos=n,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
प्रधानतः प्रधान pos=n,g=n,c=5,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
दस्यु दस्यु pos=n,comp=y
निबर्हणात् निबर्हण pos=n,g=n,c=5,n=s