Original

अविक्षतेन देहेन समराद्यो निवर्तते ।क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥ १६ ॥

Segmented

अविक्षतेन देहेन समराद् यो निवर्तते क्षत्रियो न अस्य तत् कर्म प्रशंसन्ति पुराविदः

Analysis

Word Lemma Parse
अविक्षतेन अविक्षत pos=a,g=m,c=3,n=s
देहेन देह pos=n,g=m,c=3,n=s
समराद् समर pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p