Original

नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ॥ १४ ॥

Segmented

न अध्यापयेत् अधीयीत प्रजाः च परिपालयेत् नित्य-उद्युक्तः दस्यु-वधे रणे कुर्यात् पराक्रमम्

Analysis

Word Lemma Parse
pos=i
अध्यापयेत् अध्यापय् pos=v,p=3,n=s,l=vidhilin
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin
नित्य नित्य pos=a,comp=y
उद्युक्तः उद्युज् pos=va,g=m,c=1,n=s,f=part
दस्यु दस्यु pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s