Original

क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत ।दद्याद्राजा न याचेत यजेत न तु याजयेत् ॥ १३ ॥

Segmented

क्षत्रियस्य अपि यो धर्मः तम् ते वक्ष्यामि भारत दद्याद् राजा न याचेत यजेत न तु याजयेत्

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
याचेत याच् pos=v,p=3,n=s,l=vidhilin
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
याजयेत् याजय् pos=v,p=3,n=s,l=vidhilin