Original

परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः ।कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १२ ॥

Segmented

परिनिष्ठित-कार्यः तु स्वाध्यायेन एव ब्राह्मणः कुर्याद् अन्यत् न वा कुर्यात् मैत्रः ब्राह्मण उच्यते

Analysis

Word Lemma Parse
परिनिष्ठित परिनिष्ठा pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
तु तु pos=i
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
एव एव pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
वा वा pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
मैत्रः मैत्र pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat