Original

कुर्वीतापत्यसंतानमथो दद्याद्यजेत च ।संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते ॥ ११ ॥

Segmented

कुर्वीत अपत्य-संतानम् अथो दद्याद् यजेत च संविभज्य हि भोक्तव्यम् धनम् सद्भिः इति इष्यते

Analysis

Word Lemma Parse
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
अपत्य अपत्य pos=n,comp=y
संतानम् संतान pos=n,g=m,c=2,n=s
अथो अथो pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i
संविभज्य संविभज् pos=vi
हि हि pos=i
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
धनम् धन pos=n,g=n,c=1,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
इति इति pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat