Original

तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि ।अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ॥ १० ॥

Segmented

तम् चेद् वित्तम् उपागच्छेद् वर्तमानम् स्व-कर्मणि अकुर्वाणम् विकर्माणि शान्तम् प्रज्ञान-तर्पितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
वित्तम् विद् pos=va,g=m,c=2,n=s,f=part
उपागच्छेद् उपागम् pos=v,p=3,n=s,l=vidhilin
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अकुर्वाणम् अकुर्वाण pos=a,g=m,c=2,n=s
विकर्माणि विकर्मन् pos=n,g=n,c=2,n=p
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
प्रज्ञान प्रज्ञान pos=n,comp=y
तर्पितम् तर्पय् pos=va,g=m,c=2,n=s,f=part