Original

वैशंपायन उवाच ।ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् ।प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः पुनः स गाङ्गेयम् अभिवाद्य पितामहम् प्राञ्जलिः नियतो भूत्वा पर्यपृच्छद् युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s