Original

इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः ।उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः ॥ ९ ॥

Segmented

इति उक्तवान् धर्मराजः तु मात्रा बाष्प-आकुल-ईक्षणः उवाच वाक्यम् धर्म-आत्मा शोक-व्याकुल-चेतनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तु तु pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
बाष्प बाष्प pos=n,comp=y
आकुल आकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s