Original

न चैनमशकद्भानुरहं वा स्नेहकारणैः ।पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया ॥ ७ ॥

Segmented

न च एनम् अशकद् भानुः अहम् वा स्नेह-कारणैः पुरा प्रत्यनुनेतुम् वा नेतुम् वा अपि एकताम् त्वया

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अशकद् शक् pos=v,p=3,n=s,l=lun
भानुः भानु pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
स्नेह स्नेह pos=n,comp=y
कारणैः कारण pos=n,g=n,c=3,n=p
पुरा पुरा pos=i
प्रत्यनुनेतुम् प्रत्यनुनी pos=vi
वा वा pos=i
नेतुम् नी pos=vi
वा वा pos=i
अपि अपि pos=i
एकताम् एकता pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s