Original

यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता ।तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ॥ ६ ॥

Segmented

यद् वाच्यम् हित-कामेन सुहृदा भूतिम् इच्छता तथा दिवाकरेण उक्तवान् स्वप्न-अन्ते मम च अग्रतस्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
हित हित pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
तथा तथा pos=i
दिवाकरेण दिवाकर pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अग्रतस् अग्रतस् pos=i