Original

यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव ।भास्करेण च देवेन पित्रा धर्मभृतां वर ॥ ५ ॥

Segmented

यतितः स मया पूर्वम् भ्रात्र्यम् ज्ञापयितुम् तव भास्करेण च देवेन पित्रा धर्म-भृताम् वर

Analysis

Word Lemma Parse
यतितः यत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
भ्रात्र्यम् भ्रात्र्य pos=n,g=n,c=2,n=s
ज्ञापयितुम् ज्ञापय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
भास्करेण भास्कर pos=n,g=m,c=3,n=s
pos=i
देवेन देव pos=n,g=m,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s