Original

तं दीनमनसं वीरमधोवदनमातुरम् ।निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ॥ २ ॥

Segmented

तम् दीन-मनसम् वीरम् अधस् वदनम् आतुरम् निःश्वसन्तम् यथा नागम् पर्यश्रु-नयनम् तथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दीन दीन pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अधस् अधस् pos=i
वदनम् वदन pos=n,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
पर्यश्रु पर्यश्रु pos=a,comp=y
नयनम् नयन pos=n,g=m,c=2,n=s
तथा तथा pos=i