Original

ततः शोकपरीतात्मा सधूम इव पावकः ।निर्वेदमकरोद्धीमान्राजा संतापपीडितः ॥ १२ ॥

Segmented

ततः शोक-परीत-आत्मा स धूमः इव पावकः निर्वेदम् अकरोद् धीमान् राजा संताप-पीडितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शोक शोक pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संताप संताप pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part