Original

स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा ।स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः ॥ ११ ॥

Segmented

स राजा पुत्र-पौत्रानाम् सम्बन्धि-सुहृदाम् तथा स्मरन्न् उद्विग्न-हृदयः बभूव अस्वस्थ-चेतनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रानाम् पौत्र pos=n,g=m,c=6,n=p
सम्बन्धि सम्बन्धिन् pos=a,comp=y
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
स्मरन्न् स्मृ pos=va,g=m,c=1,n=s,f=part
उद्विग्न उद्विज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अस्वस्थ अस्वस्थ pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s