Original

भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम् ।शशाप च महातेजाः सर्वलोकेषु च स्त्रियः ।न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः ॥ १० ॥

Segmented

भवत्या गूढ-मन्त्र-त्वात् पीडितो अस्मि इति उवाच ताम् शशाप च महा-तेजाः सर्व-लोकेषु च स्त्रियः न गुह्यम् धारयिष्यन्ति इति अति दुःख-समन्वितः

Analysis

Word Lemma Parse
भवत्या भवत् pos=a,g=f,c=6,n=s
गूढ गुह् pos=va,comp=y,f=part
मन्त्र मन्त्र pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
धारयिष्यन्ति धारय् pos=v,p=3,n=p,l=lrt
इति इति pos=i
अति अति pos=i
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s